भाषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाषितः
भाषितौ
भाषिताः
सम्बोधन
भाषित
भाषितौ
भाषिताः
द्वितीया
भाषितम्
भाषितौ
भाषितान्
तृतीया
भाषितेन
भाषिताभ्याम्
भाषितैः
चतुर्थी
भाषिताय
भाषिताभ्याम्
भाषितेभ्यः
पञ्चमी
भाषितात् / भाषिताद्
भाषिताभ्याम्
भाषितेभ्यः
षष्ठी
भाषितस्य
भाषितयोः
भाषितानाम्
सप्तमी
भाषिते
भाषितयोः
भाषितेषु
 
एक
द्वि
बहु
प्रथमा
भाषितः
भाषितौ
भाषिताः
सम्बोधन
भाषित
भाषितौ
भाषिताः
द्वितीया
भाषितम्
भाषितौ
भाषितान्
तृतीया
भाषितेन
भाषिताभ्याम्
भाषितैः
चतुर्थी
भाषिताय
भाषिताभ्याम्
भाषितेभ्यः
पञ्चमी
भाषितात् / भाषिताद्
भाषिताभ्याम्
भाषितेभ्यः
षष्ठी
भाषितस्य
भाषितयोः
भाषितानाम्
सप्तमी
भाषिते
भाषितयोः
भाषितेषु


अन्याः