भाषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाषमाणः
भाषमाणौ
भाषमाणाः
सम्बोधन
भाषमाण
भाषमाणौ
भाषमाणाः
द्वितीया
भाषमाणम्
भाषमाणौ
भाषमाणान्
तृतीया
भाषमाणेन
भाषमाणाभ्याम्
भाषमाणैः
चतुर्थी
भाषमाणाय
भाषमाणाभ्याम्
भाषमाणेभ्यः
पञ्चमी
भाषमाणात् / भाषमाणाद्
भाषमाणाभ्याम्
भाषमाणेभ्यः
षष्ठी
भाषमाणस्य
भाषमाणयोः
भाषमाणानाम्
सप्तमी
भाषमाणे
भाषमाणयोः
भाषमाणेषु
 
एक
द्वि
बहु
प्रथमा
भाषमाणः
भाषमाणौ
भाषमाणाः
सम्बोधन
भाषमाण
भाषमाणौ
भाषमाणाः
द्वितीया
भाषमाणम्
भाषमाणौ
भाषमाणान्
तृतीया
भाषमाणेन
भाषमाणाभ्याम्
भाषमाणैः
चतुर्थी
भाषमाणाय
भाषमाणाभ्याम्
भाषमाणेभ्यः
पञ्चमी
भाषमाणात् / भाषमाणाद्
भाषमाणाभ्याम्
भाषमाणेभ्यः
षष्ठी
भाषमाणस्य
भाषमाणयोः
भाषमाणानाम्
सप्तमी
भाषमाणे
भाषमाणयोः
भाषमाणेषु


अन्याः