भाषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाषकः
भाषकौ
भाषकाः
सम्बोधन
भाषक
भाषकौ
भाषकाः
द्वितीया
भाषकम्
भाषकौ
भाषकान्
तृतीया
भाषकेण
भाषकाभ्याम्
भाषकैः
चतुर्थी
भाषकाय
भाषकाभ्याम्
भाषकेभ्यः
पञ्चमी
भाषकात् / भाषकाद्
भाषकाभ्याम्
भाषकेभ्यः
षष्ठी
भाषकस्य
भाषकयोः
भाषकाणाम्
सप्तमी
भाषके
भाषकयोः
भाषकेषु
 
एक
द्वि
बहु
प्रथमा
भाषकः
भाषकौ
भाषकाः
सम्बोधन
भाषक
भाषकौ
भाषकाः
द्वितीया
भाषकम्
भाषकौ
भाषकान्
तृतीया
भाषकेण
भाषकाभ्याम्
भाषकैः
चतुर्थी
भाषकाय
भाषकाभ्याम्
भाषकेभ्यः
पञ्चमी
भाषकात् / भाषकाद्
भाषकाभ्याम्
भाषकेभ्यः
षष्ठी
भाषकस्य
भाषकयोः
भाषकाणाम्
सप्तमी
भाषके
भाषकयोः
भाषकेषु


अन्याः