भावयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भावयितव्यः
भावयितव्यौ
भावयितव्याः
सम्बोधन
भावयितव्य
भावयितव्यौ
भावयितव्याः
द्वितीया
भावयितव्यम्
भावयितव्यौ
भावयितव्यान्
तृतीया
भावयितव्येन
भावयितव्याभ्याम्
भावयितव्यैः
चतुर्थी
भावयितव्याय
भावयितव्याभ्याम्
भावयितव्येभ्यः
पञ्चमी
भावयितव्यात् / भावयितव्याद्
भावयितव्याभ्याम्
भावयितव्येभ्यः
षष्ठी
भावयितव्यस्य
भावयितव्ययोः
भावयितव्यानाम्
सप्तमी
भावयितव्ये
भावयितव्ययोः
भावयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भावयितव्यः
भावयितव्यौ
भावयितव्याः
सम्बोधन
भावयितव्य
भावयितव्यौ
भावयितव्याः
द्वितीया
भावयितव्यम्
भावयितव्यौ
भावयितव्यान्
तृतीया
भावयितव्येन
भावयितव्याभ्याम्
भावयितव्यैः
चतुर्थी
भावयितव्याय
भावयितव्याभ्याम्
भावयितव्येभ्यः
पञ्चमी
भावयितव्यात् / भावयितव्याद्
भावयितव्याभ्याम्
भावयितव्येभ्यः
षष्ठी
भावयितव्यस्य
भावयितव्ययोः
भावयितव्यानाम्
सप्तमी
भावयितव्ये
भावयितव्ययोः
भावयितव्येषु


अन्याः