भालित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भालितः
भालितौ
भालिताः
सम्बोधन
भालित
भालितौ
भालिताः
द्वितीया
भालितम्
भालितौ
भालितान्
तृतीया
भालितेन
भालिताभ्याम्
भालितैः
चतुर्थी
भालिताय
भालिताभ्याम्
भालितेभ्यः
पञ्चमी
भालितात् / भालिताद्
भालिताभ्याम्
भालितेभ्यः
षष्ठी
भालितस्य
भालितयोः
भालितानाम्
सप्तमी
भालिते
भालितयोः
भालितेषु
 
एक
द्वि
बहु
प्रथमा
भालितः
भालितौ
भालिताः
सम्बोधन
भालित
भालितौ
भालिताः
द्वितीया
भालितम्
भालितौ
भालितान्
तृतीया
भालितेन
भालिताभ्याम्
भालितैः
चतुर्थी
भालिताय
भालिताभ्याम्
भालितेभ्यः
पञ्चमी
भालितात् / भालिताद्
भालिताभ्याम्
भालितेभ्यः
षष्ठी
भालितस्य
भालितयोः
भालितानाम्
सप्तमी
भालिते
भालितयोः
भालितेषु


अन्याः