भालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भालयितव्यः
भालयितव्यौ
भालयितव्याः
सम्बोधन
भालयितव्य
भालयितव्यौ
भालयितव्याः
द्वितीया
भालयितव्यम्
भालयितव्यौ
भालयितव्यान्
तृतीया
भालयितव्येन
भालयितव्याभ्याम्
भालयितव्यैः
चतुर्थी
भालयितव्याय
भालयितव्याभ्याम्
भालयितव्येभ्यः
पञ्चमी
भालयितव्यात् / भालयितव्याद्
भालयितव्याभ्याम्
भालयितव्येभ्यः
षष्ठी
भालयितव्यस्य
भालयितव्ययोः
भालयितव्यानाम्
सप्तमी
भालयितव्ये
भालयितव्ययोः
भालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भालयितव्यः
भालयितव्यौ
भालयितव्याः
सम्बोधन
भालयितव्य
भालयितव्यौ
भालयितव्याः
द्वितीया
भालयितव्यम्
भालयितव्यौ
भालयितव्यान्
तृतीया
भालयितव्येन
भालयितव्याभ्याम्
भालयितव्यैः
चतुर्थी
भालयितव्याय
भालयितव्याभ्याम्
भालयितव्येभ्यः
पञ्चमी
भालयितव्यात् / भालयितव्याद्
भालयितव्याभ्याम्
भालयितव्येभ्यः
षष्ठी
भालयितव्यस्य
भालयितव्ययोः
भालयितव्यानाम्
सप्तमी
भालयितव्ये
भालयितव्ययोः
भालयितव्येषु


अन्याः