भालनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भालनीयः
भालनीयौ
भालनीयाः
सम्बोधन
भालनीय
भालनीयौ
भालनीयाः
द्वितीया
भालनीयम्
भालनीयौ
भालनीयान्
तृतीया
भालनीयेन
भालनीयाभ्याम्
भालनीयैः
चतुर्थी
भालनीयाय
भालनीयाभ्याम्
भालनीयेभ्यः
पञ्चमी
भालनीयात् / भालनीयाद्
भालनीयाभ्याम्
भालनीयेभ्यः
षष्ठी
भालनीयस्य
भालनीययोः
भालनीयानाम्
सप्तमी
भालनीये
भालनीययोः
भालनीयेषु
 
एक
द्वि
बहु
प्रथमा
भालनीयः
भालनीयौ
भालनीयाः
सम्बोधन
भालनीय
भालनीयौ
भालनीयाः
द्वितीया
भालनीयम्
भालनीयौ
भालनीयान्
तृतीया
भालनीयेन
भालनीयाभ्याम्
भालनीयैः
चतुर्थी
भालनीयाय
भालनीयाभ्याम्
भालनीयेभ्यः
पञ्चमी
भालनीयात् / भालनीयाद्
भालनीयाभ्याम्
भालनीयेभ्यः
षष्ठी
भालनीयस्य
भालनीययोः
भालनीयानाम्
सप्तमी
भालनीये
भालनीययोः
भालनीयेषु


अन्याः