भारतवर्ष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भारतवर्षम्
भारतवर्षे
भारतवर्षाणि
सम्बोधन
भारतवर्ष
भारतवर्षे
भारतवर्षाणि
द्वितीया
भारतवर्षम्
भारतवर्षे
भारतवर्षाणि
तृतीया
भारतवर्षेण
भारतवर्षाभ्याम्
भारतवर्षैः
चतुर्थी
भारतवर्षाय
भारतवर्षाभ्याम्
भारतवर्षेभ्यः
पञ्चमी
भारतवर्षात् / भारतवर्षाद्
भारतवर्षाभ्याम्
भारतवर्षेभ्यः
षष्ठी
भारतवर्षस्य
भारतवर्षयोः
भारतवर्षाणाम्
सप्तमी
भारतवर्षे
भारतवर्षयोः
भारतवर्षेषु
 
एक
द्वि
बहु
प्रथमा
भारतवर्षम्
भारतवर्षे
भारतवर्षाणि
सम्बोधन
भारतवर्ष
भारतवर्षे
भारतवर्षाणि
द्वितीया
भारतवर्षम्
भारतवर्षे
भारतवर्षाणि
तृतीया
भारतवर्षेण
भारतवर्षाभ्याम्
भारतवर्षैः
चतुर्थी
भारतवर्षाय
भारतवर्षाभ्याम्
भारतवर्षेभ्यः
पञ्चमी
भारतवर्षात् / भारतवर्षाद्
भारतवर्षाभ्याम्
भारतवर्षेभ्यः
षष्ठी
भारतवर्षस्य
भारतवर्षयोः
भारतवर्षाणाम्
सप्तमी
भारतवर्षे
भारतवर्षयोः
भारतवर्षेषु