भायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भायकः
भायकौ
भायकाः
सम्बोधन
भायक
भायकौ
भायकाः
द्वितीया
भायकम्
भायकौ
भायकान्
तृतीया
भायकेन
भायकाभ्याम्
भायकैः
चतुर्थी
भायकाय
भायकाभ्याम्
भायकेभ्यः
पञ्चमी
भायकात् / भायकाद्
भायकाभ्याम्
भायकेभ्यः
षष्ठी
भायकस्य
भायकयोः
भायकानाम्
सप्तमी
भायके
भायकयोः
भायकेषु
 
एक
द्वि
बहु
प्रथमा
भायकः
भायकौ
भायकाः
सम्बोधन
भायक
भायकौ
भायकाः
द्वितीया
भायकम्
भायकौ
भायकान्
तृतीया
भायकेन
भायकाभ्याम्
भायकैः
चतुर्थी
भायकाय
भायकाभ्याम्
भायकेभ्यः
पञ्चमी
भायकात् / भायकाद्
भायकाभ्याम्
भायकेभ्यः
षष्ठी
भायकस्य
भायकयोः
भायकानाम्
सप्तमी
भायके
भायकयोः
भायकेषु


अन्याः