भामितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भामितव्यः
भामितव्यौ
भामितव्याः
सम्बोधन
भामितव्य
भामितव्यौ
भामितव्याः
द्वितीया
भामितव्यम्
भामितव्यौ
भामितव्यान्
तृतीया
भामितव्येन
भामितव्याभ्याम्
भामितव्यैः
चतुर्थी
भामितव्याय
भामितव्याभ्याम्
भामितव्येभ्यः
पञ्चमी
भामितव्यात् / भामितव्याद्
भामितव्याभ्याम्
भामितव्येभ्यः
षष्ठी
भामितव्यस्य
भामितव्ययोः
भामितव्यानाम्
सप्तमी
भामितव्ये
भामितव्ययोः
भामितव्येषु
 
एक
द्वि
बहु
प्रथमा
भामितव्यः
भामितव्यौ
भामितव्याः
सम्बोधन
भामितव्य
भामितव्यौ
भामितव्याः
द्वितीया
भामितव्यम्
भामितव्यौ
भामितव्यान्
तृतीया
भामितव्येन
भामितव्याभ्याम्
भामितव्यैः
चतुर्थी
भामितव्याय
भामितव्याभ्याम्
भामितव्येभ्यः
पञ्चमी
भामितव्यात् / भामितव्याद्
भामितव्याभ्याम्
भामितव्येभ्यः
षष्ठी
भामितव्यस्य
भामितव्ययोः
भामितव्यानाम्
सप्तमी
भामितव्ये
भामितव्ययोः
भामितव्येषु


अन्याः