भाममान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाममानः
भाममानौ
भाममानाः
सम्बोधन
भाममान
भाममानौ
भाममानाः
द्वितीया
भाममानम्
भाममानौ
भाममानान्
तृतीया
भाममानेन
भाममानाभ्याम्
भाममानैः
चतुर्थी
भाममानाय
भाममानाभ्याम्
भाममानेभ्यः
पञ्चमी
भाममानात् / भाममानाद्
भाममानाभ्याम्
भाममानेभ्यः
षष्ठी
भाममानस्य
भाममानयोः
भाममानानाम्
सप्तमी
भाममाने
भाममानयोः
भाममानेषु
 
एक
द्वि
बहु
प्रथमा
भाममानः
भाममानौ
भाममानाः
सम्बोधन
भाममान
भाममानौ
भाममानाः
द्वितीया
भाममानम्
भाममानौ
भाममानान्
तृतीया
भाममानेन
भाममानाभ्याम्
भाममानैः
चतुर्थी
भाममानाय
भाममानाभ्याम्
भाममानेभ्यः
पञ्चमी
भाममानात् / भाममानाद्
भाममानाभ्याम्
भाममानेभ्यः
षष्ठी
भाममानस्य
भाममानयोः
भाममानानाम्
सप्तमी
भाममाने
भाममानयोः
भाममानेषु


अन्याः