भामक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भामकः
भामकौ
भामकाः
सम्बोधन
भामक
भामकौ
भामकाः
द्वितीया
भामकम्
भामकौ
भामकान्
तृतीया
भामकेन
भामकाभ्याम्
भामकैः
चतुर्थी
भामकाय
भामकाभ्याम्
भामकेभ्यः
पञ्चमी
भामकात् / भामकाद्
भामकाभ्याम्
भामकेभ्यः
षष्ठी
भामकस्य
भामकयोः
भामकानाम्
सप्तमी
भामके
भामकयोः
भामकेषु
 
एक
द्वि
बहु
प्रथमा
भामकः
भामकौ
भामकाः
सम्बोधन
भामक
भामकौ
भामकाः
द्वितीया
भामकम्
भामकौ
भामकान्
तृतीया
भामकेन
भामकाभ्याम्
भामकैः
चतुर्थी
भामकाय
भामकाभ्याम्
भामकेभ्यः
पञ्चमी
भामकात् / भामकाद्
भामकाभ्याम्
भामकेभ्यः
षष्ठी
भामकस्य
भामकयोः
भामकानाम्
सप्तमी
भामके
भामकयोः
भामकेषु


अन्याः