भानु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भानुः
भानू
भानवः
सम्बोधन
भानो
भानू
भानवः
द्वितीया
भानुम्
भानू
भानून्
तृतीया
भानुना
भानुभ्याम्
भानुभिः
चतुर्थी
भानवे
भानुभ्याम्
भानुभ्यः
पञ्चमी
भानोः
भानुभ्याम्
भानुभ्यः
षष्ठी
भानोः
भान्वोः
भानूनाम्
सप्तमी
भानौ
भान्वोः
भानुषु
 
एक
द्वि
बहु
प्रथमा
भानुः
भानू
भानवः
सम्बोधन
भानो
भानू
भानवः
द्वितीया
भानुम्
भानू
भानून्
तृतीया
भानुना
भानुभ्याम्
भानुभिः
चतुर्थी
भानवे
भानुभ्याम्
भानुभ्यः
पञ्चमी
भानोः
भानुभ्याम्
भानुभ्यः
षष्ठी
भानोः
भान्वोः
भानूनाम्
सप्तमी
भानौ
भान्वोः
भानुषु