भातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भातव्यः
भातव्यौ
भातव्याः
सम्बोधन
भातव्य
भातव्यौ
भातव्याः
द्वितीया
भातव्यम्
भातव्यौ
भातव्यान्
तृतीया
भातव्येन
भातव्याभ्याम्
भातव्यैः
चतुर्थी
भातव्याय
भातव्याभ्याम्
भातव्येभ्यः
पञ्चमी
भातव्यात् / भातव्याद्
भातव्याभ्याम्
भातव्येभ्यः
षष्ठी
भातव्यस्य
भातव्ययोः
भातव्यानाम्
सप्तमी
भातव्ये
भातव्ययोः
भातव्येषु
 
एक
द्वि
बहु
प्रथमा
भातव्यः
भातव्यौ
भातव्याः
सम्बोधन
भातव्य
भातव्यौ
भातव्याः
द्वितीया
भातव्यम्
भातव्यौ
भातव्यान्
तृतीया
भातव्येन
भातव्याभ्याम्
भातव्यैः
चतुर्थी
भातव्याय
भातव्याभ्याम्
भातव्येभ्यः
पञ्चमी
भातव्यात् / भातव्याद्
भातव्याभ्याम्
भातव्येभ्यः
षष्ठी
भातव्यस्य
भातव्ययोः
भातव्यानाम्
सप्तमी
भातव्ये
भातव्ययोः
भातव्येषु


अन्याः