भात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भातः
भातौ
भाताः
सम्बोधन
भात
भातौ
भाताः
द्वितीया
भातम्
भातौ
भातान्
तृतीया
भातेन
भाताभ्याम्
भातैः
चतुर्थी
भाताय
भाताभ्याम्
भातेभ्यः
पञ्चमी
भातात् / भाताद्
भाताभ्याम्
भातेभ्यः
षष्ठी
भातस्य
भातयोः
भातानाम्
सप्तमी
भाते
भातयोः
भातेषु
 
एक
द्वि
बहु
प्रथमा
भातः
भातौ
भाताः
सम्बोधन
भात
भातौ
भाताः
द्वितीया
भातम्
भातौ
भातान्
तृतीया
भातेन
भाताभ्याम्
भातैः
चतुर्थी
भाताय
भाताभ्याम्
भातेभ्यः
पञ्चमी
भातात् / भाताद्
भाताभ्याम्
भातेभ्यः
षष्ठी
भातस्य
भातयोः
भातानाम्
सप्तमी
भाते
भातयोः
भातेषु


अन्याः