भाटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाटकः
भाटकौ
भाटकाः
सम्बोधन
भाटक
भाटकौ
भाटकाः
द्वितीया
भाटकम्
भाटकौ
भाटकान्
तृतीया
भाटकेन
भाटकाभ्याम्
भाटकैः
चतुर्थी
भाटकाय
भाटकाभ्याम्
भाटकेभ्यः
पञ्चमी
भाटकात् / भाटकाद्
भाटकाभ्याम्
भाटकेभ्यः
षष्ठी
भाटकस्य
भाटकयोः
भाटकानाम्
सप्तमी
भाटके
भाटकयोः
भाटकेषु
 
एक
द्वि
बहु
प्रथमा
भाटकः
भाटकौ
भाटकाः
सम्बोधन
भाटक
भाटकौ
भाटकाः
द्वितीया
भाटकम्
भाटकौ
भाटकान्
तृतीया
भाटकेन
भाटकाभ्याम्
भाटकैः
चतुर्थी
भाटकाय
भाटकाभ्याम्
भाटकेभ्यः
पञ्चमी
भाटकात् / भाटकाद्
भाटकाभ्याम्
भाटकेभ्यः
षष्ठी
भाटकस्य
भाटकयोः
भाटकानाम्
सप्तमी
भाटके
भाटकयोः
भाटकेषु


अन्याः