भाजयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाजयितव्यः
भाजयितव्यौ
भाजयितव्याः
सम्बोधन
भाजयितव्य
भाजयितव्यौ
भाजयितव्याः
द्वितीया
भाजयितव्यम्
भाजयितव्यौ
भाजयितव्यान्
तृतीया
भाजयितव्येन
भाजयितव्याभ्याम्
भाजयितव्यैः
चतुर्थी
भाजयितव्याय
भाजयितव्याभ्याम्
भाजयितव्येभ्यः
पञ्चमी
भाजयितव्यात् / भाजयितव्याद्
भाजयितव्याभ्याम्
भाजयितव्येभ्यः
षष्ठी
भाजयितव्यस्य
भाजयितव्ययोः
भाजयितव्यानाम्
सप्तमी
भाजयितव्ये
भाजयितव्ययोः
भाजयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भाजयितव्यः
भाजयितव्यौ
भाजयितव्याः
सम्बोधन
भाजयितव्य
भाजयितव्यौ
भाजयितव्याः
द्वितीया
भाजयितव्यम्
भाजयितव्यौ
भाजयितव्यान्
तृतीया
भाजयितव्येन
भाजयितव्याभ्याम्
भाजयितव्यैः
चतुर्थी
भाजयितव्याय
भाजयितव्याभ्याम्
भाजयितव्येभ्यः
पञ्चमी
भाजयितव्यात् / भाजयितव्याद्
भाजयितव्याभ्याम्
भाजयितव्येभ्यः
षष्ठी
भाजयितव्यस्य
भाजयितव्ययोः
भाजयितव्यानाम्
सप्तमी
भाजयितव्ये
भाजयितव्ययोः
भाजयितव्येषु


अन्याः