भाजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाजनीयः
भाजनीयौ
भाजनीयाः
सम्बोधन
भाजनीय
भाजनीयौ
भाजनीयाः
द्वितीया
भाजनीयम्
भाजनीयौ
भाजनीयान्
तृतीया
भाजनीयेन
भाजनीयाभ्याम्
भाजनीयैः
चतुर्थी
भाजनीयाय
भाजनीयाभ्याम्
भाजनीयेभ्यः
पञ्चमी
भाजनीयात् / भाजनीयाद्
भाजनीयाभ्याम्
भाजनीयेभ्यः
षष्ठी
भाजनीयस्य
भाजनीययोः
भाजनीयानाम्
सप्तमी
भाजनीये
भाजनीययोः
भाजनीयेषु
 
एक
द्वि
बहु
प्रथमा
भाजनीयः
भाजनीयौ
भाजनीयाः
सम्बोधन
भाजनीय
भाजनीयौ
भाजनीयाः
द्वितीया
भाजनीयम्
भाजनीयौ
भाजनीयान्
तृतीया
भाजनीयेन
भाजनीयाभ्याम्
भाजनीयैः
चतुर्थी
भाजनीयाय
भाजनीयाभ्याम्
भाजनीयेभ्यः
पञ्चमी
भाजनीयात् / भाजनीयाद्
भाजनीयाभ्याम्
भाजनीयेभ्यः
षष्ठी
भाजनीयस्य
भाजनीययोः
भाजनीयानाम्
सप्तमी
भाजनीये
भाजनीययोः
भाजनीयेषु


अन्याः