भाजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाजकः
भाजकौ
भाजकाः
सम्बोधन
भाजक
भाजकौ
भाजकाः
द्वितीया
भाजकम्
भाजकौ
भाजकान्
तृतीया
भाजकेन
भाजकाभ्याम्
भाजकैः
चतुर्थी
भाजकाय
भाजकाभ्याम्
भाजकेभ्यः
पञ्चमी
भाजकात् / भाजकाद्
भाजकाभ्याम्
भाजकेभ्यः
षष्ठी
भाजकस्य
भाजकयोः
भाजकानाम्
सप्तमी
भाजके
भाजकयोः
भाजकेषु
 
एक
द्वि
बहु
प्रथमा
भाजकः
भाजकौ
भाजकाः
सम्बोधन
भाजक
भाजकौ
भाजकाः
द्वितीया
भाजकम्
भाजकौ
भाजकान्
तृतीया
भाजकेन
भाजकाभ्याम्
भाजकैः
चतुर्थी
भाजकाय
भाजकाभ्याम्
भाजकेभ्यः
पञ्चमी
भाजकात् / भाजकाद्
भाजकाभ्याम्
भाजकेभ्यः
षष्ठी
भाजकस्य
भाजकयोः
भाजकानाम्
सप्तमी
भाजके
भाजकयोः
भाजकेषु


अन्याः