भाग्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाग्यः
भाग्यौ
भाग्याः
सम्बोधन
भाग्य
भाग्यौ
भाग्याः
द्वितीया
भाग्यम्
भाग्यौ
भाग्यान्
तृतीया
भाग्येन
भाग्याभ्याम्
भाग्यैः
चतुर्थी
भाग्याय
भाग्याभ्याम्
भाग्येभ्यः
पञ्चमी
भाग्यात् / भाग्याद्
भाग्याभ्याम्
भाग्येभ्यः
षष्ठी
भाग्यस्य
भाग्ययोः
भाग्यानाम्
सप्तमी
भाग्ये
भाग्ययोः
भाग्येषु
 
एक
द्वि
बहु
प्रथमा
भाग्यः
भाग्यौ
भाग्याः
सम्बोधन
भाग्य
भाग्यौ
भाग्याः
द्वितीया
भाग्यम्
भाग्यौ
भाग्यान्
तृतीया
भाग्येन
भाग्याभ्याम्
भाग्यैः
चतुर्थी
भाग्याय
भाग्याभ्याम्
भाग्येभ्यः
पञ्चमी
भाग्यात् / भाग्याद्
भाग्याभ्याम्
भाग्येभ्यः
षष्ठी
भाग्यस्य
भाग्ययोः
भाग्यानाम्
सप्तमी
भाग्ये
भाग्ययोः
भाग्येषु


अन्याः