भाग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भागः
भागौ
भागाः
सम्बोधन
भाग
भागौ
भागाः
द्वितीया
भागम्
भागौ
भागान्
तृतीया
भागेन
भागाभ्याम्
भागैः
चतुर्थी
भागाय
भागाभ्याम्
भागेभ्यः
पञ्चमी
भागात् / भागाद्
भागाभ्याम्
भागेभ्यः
षष्ठी
भागस्य
भागयोः
भागानाम्
सप्तमी
भागे
भागयोः
भागेषु
 
एक
द्वि
बहु
प्रथमा
भागः
भागौ
भागाः
सम्बोधन
भाग
भागौ
भागाः
द्वितीया
भागम्
भागौ
भागान्
तृतीया
भागेन
भागाभ्याम्
भागैः
चतुर्थी
भागाय
भागाभ्याम्
भागेभ्यः
पञ्चमी
भागात् / भागाद्
भागाभ्याम्
भागेभ्यः
षष्ठी
भागस्य
भागयोः
भागानाम्
सप्तमी
भागे
भागयोः
भागेषु