भस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भस्तः
भस्तौ
भस्ताः
सम्बोधन
भस्त
भस्तौ
भस्ताः
द्वितीया
भस्तम्
भस्तौ
भस्तान्
तृतीया
भस्तेन
भस्ताभ्याम्
भस्तैः
चतुर्थी
भस्ताय
भस्ताभ्याम्
भस्तेभ्यः
पञ्चमी
भस्तात् / भस्ताद्
भस्ताभ्याम्
भस्तेभ्यः
षष्ठी
भस्तस्य
भस्तयोः
भस्तानाम्
सप्तमी
भस्ते
भस्तयोः
भस्तेषु
 
एक
द्वि
बहु
प्रथमा
भस्तः
भस्तौ
भस्ताः
सम्बोधन
भस्त
भस्तौ
भस्ताः
द्वितीया
भस्तम्
भस्तौ
भस्तान्
तृतीया
भस्तेन
भस्ताभ्याम्
भस्तैः
चतुर्थी
भस्ताय
भस्ताभ्याम्
भस्तेभ्यः
पञ्चमी
भस्तात् / भस्ताद्
भस्ताभ्याम्
भस्तेभ्यः
षष्ठी
भस्तस्य
भस्तयोः
भस्तानाम्
सप्तमी
भस्ते
भस्तयोः
भस्तेषु


अन्याः