भसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भसितव्यः
भसितव्यौ
भसितव्याः
सम्बोधन
भसितव्य
भसितव्यौ
भसितव्याः
द्वितीया
भसितव्यम्
भसितव्यौ
भसितव्यान्
तृतीया
भसितव्येन
भसितव्याभ्याम्
भसितव्यैः
चतुर्थी
भसितव्याय
भसितव्याभ्याम्
भसितव्येभ्यः
पञ्चमी
भसितव्यात् / भसितव्याद्
भसितव्याभ्याम्
भसितव्येभ्यः
षष्ठी
भसितव्यस्य
भसितव्ययोः
भसितव्यानाम्
सप्तमी
भसितव्ये
भसितव्ययोः
भसितव्येषु
 
एक
द्वि
बहु
प्रथमा
भसितव्यः
भसितव्यौ
भसितव्याः
सम्बोधन
भसितव्य
भसितव्यौ
भसितव्याः
द्वितीया
भसितव्यम्
भसितव्यौ
भसितव्यान्
तृतीया
भसितव्येन
भसितव्याभ्याम्
भसितव्यैः
चतुर्थी
भसितव्याय
भसितव्याभ्याम्
भसितव्येभ्यः
पञ्चमी
भसितव्यात् / भसितव्याद्
भसितव्याभ्याम्
भसितव्येभ्यः
षष्ठी
भसितव्यस्य
भसितव्ययोः
भसितव्यानाम्
सप्तमी
भसितव्ये
भसितव्ययोः
भसितव्येषु


अन्याः