भषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भषितव्यः
भषितव्यौ
भषितव्याः
सम्बोधन
भषितव्य
भषितव्यौ
भषितव्याः
द्वितीया
भषितव्यम्
भषितव्यौ
भषितव्यान्
तृतीया
भषितव्येन
भषितव्याभ्याम्
भषितव्यैः
चतुर्थी
भषितव्याय
भषितव्याभ्याम्
भषितव्येभ्यः
पञ्चमी
भषितव्यात् / भषितव्याद्
भषितव्याभ्याम्
भषितव्येभ्यः
षष्ठी
भषितव्यस्य
भषितव्ययोः
भषितव्यानाम्
सप्तमी
भषितव्ये
भषितव्ययोः
भषितव्येषु
 
एक
द्वि
बहु
प्रथमा
भषितव्यः
भषितव्यौ
भषितव्याः
सम्बोधन
भषितव्य
भषितव्यौ
भषितव्याः
द्वितीया
भषितव्यम्
भषितव्यौ
भषितव्यान्
तृतीया
भषितव्येन
भषितव्याभ्याम्
भषितव्यैः
चतुर्थी
भषितव्याय
भषितव्याभ्याम्
भषितव्येभ्यः
पञ्चमी
भषितव्यात् / भषितव्याद्
भषितव्याभ्याम्
भषितव्येभ्यः
षष्ठी
भषितव्यस्य
भषितव्ययोः
भषितव्यानाम्
सप्तमी
भषितव्ये
भषितव्ययोः
भषितव्येषु


अन्याः