भषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भषितः
भषितौ
भषिताः
सम्बोधन
भषित
भषितौ
भषिताः
द्वितीया
भषितम्
भषितौ
भषितान्
तृतीया
भषितेन
भषिताभ्याम्
भषितैः
चतुर्थी
भषिताय
भषिताभ्याम्
भषितेभ्यः
पञ्चमी
भषितात् / भषिताद्
भषिताभ्याम्
भषितेभ्यः
षष्ठी
भषितस्य
भषितयोः
भषितानाम्
सप्तमी
भषिते
भषितयोः
भषितेषु
 
एक
द्वि
बहु
प्रथमा
भषितः
भषितौ
भषिताः
सम्बोधन
भषित
भषितौ
भषिताः
द्वितीया
भषितम्
भषितौ
भषितान्
तृतीया
भषितेन
भषिताभ्याम्
भषितैः
चतुर्थी
भषिताय
भषिताभ्याम्
भषितेभ्यः
पञ्चमी
भषितात् / भषिताद्
भषिताभ्याम्
भषितेभ्यः
षष्ठी
भषितस्य
भषितयोः
भषितानाम्
सप्तमी
भषिते
भषितयोः
भषितेषु


अन्याः