भषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भषणीयः
भषणीयौ
भषणीयाः
सम्बोधन
भषणीय
भषणीयौ
भषणीयाः
द्वितीया
भषणीयम्
भषणीयौ
भषणीयान्
तृतीया
भषणीयेन
भषणीयाभ्याम्
भषणीयैः
चतुर्थी
भषणीयाय
भषणीयाभ्याम्
भषणीयेभ्यः
पञ्चमी
भषणीयात् / भषणीयाद्
भषणीयाभ्याम्
भषणीयेभ्यः
षष्ठी
भषणीयस्य
भषणीययोः
भषणीयानाम्
सप्तमी
भषणीये
भषणीययोः
भषणीयेषु
 
एक
द्वि
बहु
प्रथमा
भषणीयः
भषणीयौ
भषणीयाः
सम्बोधन
भषणीय
भषणीयौ
भषणीयाः
द्वितीया
भषणीयम्
भषणीयौ
भषणीयान्
तृतीया
भषणीयेन
भषणीयाभ्याम्
भषणीयैः
चतुर्थी
भषणीयाय
भषणीयाभ्याम्
भषणीयेभ्यः
पञ्चमी
भषणीयात् / भषणीयाद्
भषणीयाभ्याम्
भषणीयेभ्यः
षष्ठी
भषणीयस्य
भषणीययोः
भषणीयानाम्
सप्तमी
भषणीये
भषणीययोः
भषणीयेषु


अन्याः