भवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भवमानः
भवमानौ
भवमानाः
सम्बोधन
भवमान
भवमानौ
भवमानाः
द्वितीया
भवमानम्
भवमानौ
भवमानान्
तृतीया
भवमानेन
भवमानाभ्याम्
भवमानैः
चतुर्थी
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
पञ्चमी
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
षष्ठी
भवमानस्य
भवमानयोः
भवमानानाम्
सप्तमी
भवमाने
भवमानयोः
भवमानेषु
 
एक
द्वि
बहु
प्रथमा
भवमानः
भवमानौ
भवमानाः
सम्बोधन
भवमान
भवमानौ
भवमानाः
द्वितीया
भवमानम्
भवमानौ
भवमानान्
तृतीया
भवमानेन
भवमानाभ्याम्
भवमानैः
चतुर्थी
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
पञ्चमी
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
षष्ठी
भवमानस्य
भवमानयोः
भवमानानाम्
सप्तमी
भवमाने
भवमानयोः
भवमानेषु


अन्याः