भल्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भल्लितव्यः
भल्लितव्यौ
भल्लितव्याः
सम्बोधन
भल्लितव्य
भल्लितव्यौ
भल्लितव्याः
द्वितीया
भल्लितव्यम्
भल्लितव्यौ
भल्लितव्यान्
तृतीया
भल्लितव्येन
भल्लितव्याभ्याम्
भल्लितव्यैः
चतुर्थी
भल्लितव्याय
भल्लितव्याभ्याम्
भल्लितव्येभ्यः
पञ्चमी
भल्लितव्यात् / भल्लितव्याद्
भल्लितव्याभ्याम्
भल्लितव्येभ्यः
षष्ठी
भल्लितव्यस्य
भल्लितव्ययोः
भल्लितव्यानाम्
सप्तमी
भल्लितव्ये
भल्लितव्ययोः
भल्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
भल्लितव्यः
भल्लितव्यौ
भल्लितव्याः
सम्बोधन
भल्लितव्य
भल्लितव्यौ
भल्लितव्याः
द्वितीया
भल्लितव्यम्
भल्लितव्यौ
भल्लितव्यान्
तृतीया
भल्लितव्येन
भल्लितव्याभ्याम्
भल्लितव्यैः
चतुर्थी
भल्लितव्याय
भल्लितव्याभ्याम्
भल्लितव्येभ्यः
पञ्चमी
भल्लितव्यात् / भल्लितव्याद्
भल्लितव्याभ्याम्
भल्लितव्येभ्यः
षष्ठी
भल्लितव्यस्य
भल्लितव्ययोः
भल्लितव्यानाम्
सप्तमी
भल्लितव्ये
भल्लितव्ययोः
भल्लितव्येषु


अन्याः