भल्लक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भल्लकः
भल्लकौ
भल्लकाः
सम्बोधन
भल्लक
भल्लकौ
भल्लकाः
द्वितीया
भल्लकम्
भल्लकौ
भल्लकान्
तृतीया
भल्लकेन
भल्लकाभ्याम्
भल्लकैः
चतुर्थी
भल्लकाय
भल्लकाभ्याम्
भल्लकेभ्यः
पञ्चमी
भल्लकात् / भल्लकाद्
भल्लकाभ्याम्
भल्लकेभ्यः
षष्ठी
भल्लकस्य
भल्लकयोः
भल्लकानाम्
सप्तमी
भल्लके
भल्लकयोः
भल्लकेषु
 
एक
द्वि
बहु
प्रथमा
भल्लकः
भल्लकौ
भल्लकाः
सम्बोधन
भल्लक
भल्लकौ
भल्लकाः
द्वितीया
भल्लकम्
भल्लकौ
भल्लकान्
तृतीया
भल्लकेन
भल्लकाभ्याम्
भल्लकैः
चतुर्थी
भल्लकाय
भल्लकाभ्याम्
भल्लकेभ्यः
पञ्चमी
भल्लकात् / भल्लकाद्
भल्लकाभ्याम्
भल्लकेभ्यः
षष्ठी
भल्लकस्य
भल्लकयोः
भल्लकानाम्
सप्तमी
भल्लके
भल्लकयोः
भल्लकेषु


अन्याः