भलमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भलमानः
भलमानौ
भलमानाः
सम्बोधन
भलमान
भलमानौ
भलमानाः
द्वितीया
भलमानम्
भलमानौ
भलमानान्
तृतीया
भलमानेन
भलमानाभ्याम्
भलमानैः
चतुर्थी
भलमानाय
भलमानाभ्याम्
भलमानेभ्यः
पञ्चमी
भलमानात् / भलमानाद्
भलमानाभ्याम्
भलमानेभ्यः
षष्ठी
भलमानस्य
भलमानयोः
भलमानानाम्
सप्तमी
भलमाने
भलमानयोः
भलमानेषु
 
एक
द्वि
बहु
प्रथमा
भलमानः
भलमानौ
भलमानाः
सम्बोधन
भलमान
भलमानौ
भलमानाः
द्वितीया
भलमानम्
भलमानौ
भलमानान्
तृतीया
भलमानेन
भलमानाभ्याम्
भलमानैः
चतुर्थी
भलमानाय
भलमानाभ्याम्
भलमानेभ्यः
पञ्चमी
भलमानात् / भलमानाद्
भलमानाभ्याम्
भलमानेभ्यः
षष्ठी
भलमानस्य
भलमानयोः
भलमानानाम्
सप्तमी
भलमाने
भलमानयोः
भलमानेषु


अन्याः