भलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भलनीयः
भलनीयौ
भलनीयाः
सम्बोधन
भलनीय
भलनीयौ
भलनीयाः
द्वितीया
भलनीयम्
भलनीयौ
भलनीयान्
तृतीया
भलनीयेन
भलनीयाभ्याम्
भलनीयैः
चतुर्थी
भलनीयाय
भलनीयाभ्याम्
भलनीयेभ्यः
पञ्चमी
भलनीयात् / भलनीयाद्
भलनीयाभ्याम्
भलनीयेभ्यः
षष्ठी
भलनीयस्य
भलनीययोः
भलनीयानाम्
सप्तमी
भलनीये
भलनीययोः
भलनीयेषु
 
एक
द्वि
बहु
प्रथमा
भलनीयः
भलनीयौ
भलनीयाः
सम्बोधन
भलनीय
भलनीयौ
भलनीयाः
द्वितीया
भलनीयम्
भलनीयौ
भलनीयान्
तृतीया
भलनीयेन
भलनीयाभ्याम्
भलनीयैः
चतुर्थी
भलनीयाय
भलनीयाभ्याम्
भलनीयेभ्यः
पञ्चमी
भलनीयात् / भलनीयाद्
भलनीयाभ्याम्
भलनीयेभ्यः
षष्ठी
भलनीयस्य
भलनीययोः
भलनीयानाम्
सप्तमी
भलनीये
भलनीययोः
भलनीयेषु


अन्याः