भर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्वकः
भर्वकौ
भर्वकाः
सम्बोधन
भर्वक
भर्वकौ
भर्वकाः
द्वितीया
भर्वकम्
भर्वकौ
भर्वकान्
तृतीया
भर्वकेण
भर्वकाभ्याम्
भर्वकैः
चतुर्थी
भर्वकाय
भर्वकाभ्याम्
भर्वकेभ्यः
पञ्चमी
भर्वकात् / भर्वकाद्
भर्वकाभ्याम्
भर्वकेभ्यः
षष्ठी
भर्वकस्य
भर्वकयोः
भर्वकाणाम्
सप्तमी
भर्वके
भर्वकयोः
भर्वकेषु
 
एक
द्वि
बहु
प्रथमा
भर्वकः
भर्वकौ
भर्वकाः
सम्बोधन
भर्वक
भर्वकौ
भर्वकाः
द्वितीया
भर्वकम्
भर्वकौ
भर्वकान्
तृतीया
भर्वकेण
भर्वकाभ्याम्
भर्वकैः
चतुर्थी
भर्वकाय
भर्वकाभ्याम्
भर्वकेभ्यः
पञ्चमी
भर्वकात् / भर्वकाद्
भर्वकाभ्याम्
भर्वकेभ्यः
षष्ठी
भर्वकस्य
भर्वकयोः
भर्वकाणाम्
सप्तमी
भर्वके
भर्वकयोः
भर्वकेषु


अन्याः