भर्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्भितव्यः
भर्भितव्यौ
भर्भितव्याः
सम्बोधन
भर्भितव्य
भर्भितव्यौ
भर्भितव्याः
द्वितीया
भर्भितव्यम्
भर्भितव्यौ
भर्भितव्यान्
तृतीया
भर्भितव्येन
भर्भितव्याभ्याम्
भर्भितव्यैः
चतुर्थी
भर्भितव्याय
भर्भितव्याभ्याम्
भर्भितव्येभ्यः
पञ्चमी
भर्भितव्यात् / भर्भितव्याद्
भर्भितव्याभ्याम्
भर्भितव्येभ्यः
षष्ठी
भर्भितव्यस्य
भर्भितव्ययोः
भर्भितव्यानाम्
सप्तमी
भर्भितव्ये
भर्भितव्ययोः
भर्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्भितव्यः
भर्भितव्यौ
भर्भितव्याः
सम्बोधन
भर्भितव्य
भर्भितव्यौ
भर्भितव्याः
द्वितीया
भर्भितव्यम्
भर्भितव्यौ
भर्भितव्यान्
तृतीया
भर्भितव्येन
भर्भितव्याभ्याम्
भर्भितव्यैः
चतुर्थी
भर्भितव्याय
भर्भितव्याभ्याम्
भर्भितव्येभ्यः
पञ्चमी
भर्भितव्यात् / भर्भितव्याद्
भर्भितव्याभ्याम्
भर्भितव्येभ्यः
षष्ठी
भर्भितव्यस्य
भर्भितव्ययोः
भर्भितव्यानाम्
सप्तमी
भर्भितव्ये
भर्भितव्ययोः
भर्भितव्येषु


अन्याः