भर्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्बितव्यः
भर्बितव्यौ
भर्बितव्याः
सम्बोधन
भर्बितव्य
भर्बितव्यौ
भर्बितव्याः
द्वितीया
भर्बितव्यम्
भर्बितव्यौ
भर्बितव्यान्
तृतीया
भर्बितव्येन
भर्बितव्याभ्याम्
भर्बितव्यैः
चतुर्थी
भर्बितव्याय
भर्बितव्याभ्याम्
भर्बितव्येभ्यः
पञ्चमी
भर्बितव्यात् / भर्बितव्याद्
भर्बितव्याभ्याम्
भर्बितव्येभ्यः
षष्ठी
भर्बितव्यस्य
भर्बितव्ययोः
भर्बितव्यानाम्
सप्तमी
भर्बितव्ये
भर्बितव्ययोः
भर्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्बितव्यः
भर्बितव्यौ
भर्बितव्याः
सम्बोधन
भर्बितव्य
भर्बितव्यौ
भर्बितव्याः
द्वितीया
भर्बितव्यम्
भर्बितव्यौ
भर्बितव्यान्
तृतीया
भर्बितव्येन
भर्बितव्याभ्याम्
भर्बितव्यैः
चतुर्थी
भर्बितव्याय
भर्बितव्याभ्याम्
भर्बितव्येभ्यः
पञ्चमी
भर्बितव्यात् / भर्बितव्याद्
भर्बितव्याभ्याम्
भर्बितव्येभ्यः
षष्ठी
भर्बितव्यस्य
भर्बितव्ययोः
भर्बितव्यानाम्
सप्तमी
भर्बितव्ये
भर्बितव्ययोः
भर्बितव्येषु


अन्याः