भर्बित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्बितः
भर्बितौ
भर्बिताः
सम्बोधन
भर्बित
भर्बितौ
भर्बिताः
द्वितीया
भर्बितम्
भर्बितौ
भर्बितान्
तृतीया
भर्बितेन
भर्बिताभ्याम्
भर्बितैः
चतुर्थी
भर्बिताय
भर्बिताभ्याम्
भर्बितेभ्यः
पञ्चमी
भर्बितात् / भर्बिताद्
भर्बिताभ्याम्
भर्बितेभ्यः
षष्ठी
भर्बितस्य
भर्बितयोः
भर्बितानाम्
सप्तमी
भर्बिते
भर्बितयोः
भर्बितेषु
 
एक
द्वि
बहु
प्रथमा
भर्बितः
भर्बितौ
भर्बिताः
सम्बोधन
भर्बित
भर्बितौ
भर्बिताः
द्वितीया
भर्बितम्
भर्बितौ
भर्बितान्
तृतीया
भर्बितेन
भर्बिताभ्याम्
भर्बितैः
चतुर्थी
भर्बिताय
भर्बिताभ्याम्
भर्बितेभ्यः
पञ्चमी
भर्बितात् / भर्बिताद्
भर्बिताभ्याम्
भर्बितेभ्यः
षष्ठी
भर्बितस्य
भर्बितयोः
भर्बितानाम्
सप्तमी
भर्बिते
भर्बितयोः
भर्बितेषु


अन्याः