भर्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्बकः
भर्बकौ
भर्बकाः
सम्बोधन
भर्बक
भर्बकौ
भर्बकाः
द्वितीया
भर्बकम्
भर्बकौ
भर्बकान्
तृतीया
भर्बकेण
भर्बकाभ्याम्
भर्बकैः
चतुर्थी
भर्बकाय
भर्बकाभ्याम्
भर्बकेभ्यः
पञ्चमी
भर्बकात् / भर्बकाद्
भर्बकाभ्याम्
भर्बकेभ्यः
षष्ठी
भर्बकस्य
भर्बकयोः
भर्बकाणाम्
सप्तमी
भर्बके
भर्बकयोः
भर्बकेषु
 
एक
द्वि
बहु
प्रथमा
भर्बकः
भर्बकौ
भर्बकाः
सम्बोधन
भर्बक
भर्बकौ
भर्बकाः
द्वितीया
भर्बकम्
भर्बकौ
भर्बकान्
तृतीया
भर्बकेण
भर्बकाभ्याम्
भर्बकैः
चतुर्थी
भर्बकाय
भर्बकाभ्याम्
भर्बकेभ्यः
पञ्चमी
भर्बकात् / भर्बकाद्
भर्बकाभ्याम्
भर्बकेभ्यः
षष्ठी
भर्बकस्य
भर्बकयोः
भर्बकाणाम्
सप्तमी
भर्बके
भर्बकयोः
भर्बकेषु


अन्याः