भर्त्सित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
सम्बोधन
भर्त्सित
भर्त्सितौ
भर्त्सिताः
द्वितीया
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
तृतीया
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
चतुर्थी
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
पञ्चमी
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
षष्ठी
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
सप्तमी
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु
 
एक
द्वि
बहु
प्रथमा
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
सम्बोधन
भर्त्सित
भर्त्सितौ
भर्त्सिताः
द्वितीया
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
तृतीया
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
चतुर्थी
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
पञ्चमी
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
षष्ठी
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
सप्तमी
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु


अन्याः