भर्त्सयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्त्सयितव्यः
भर्त्सयितव्यौ
भर्त्सयितव्याः
सम्बोधन
भर्त्सयितव्य
भर्त्सयितव्यौ
भर्त्सयितव्याः
द्वितीया
भर्त्सयितव्यम्
भर्त्सयितव्यौ
भर्त्सयितव्यान्
तृतीया
भर्त्सयितव्येन
भर्त्सयितव्याभ्याम्
भर्त्सयितव्यैः
चतुर्थी
भर्त्सयितव्याय
भर्त्सयितव्याभ्याम्
भर्त्सयितव्येभ्यः
पञ्चमी
भर्त्सयितव्यात् / भर्त्सयितव्याद्
भर्त्सयितव्याभ्याम्
भर्त्सयितव्येभ्यः
षष्ठी
भर्त्सयितव्यस्य
भर्त्सयितव्ययोः
भर्त्सयितव्यानाम्
सप्तमी
भर्त्सयितव्ये
भर्त्सयितव्ययोः
भर्त्सयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्त्सयितव्यः
भर्त्सयितव्यौ
भर्त्सयितव्याः
सम्बोधन
भर्त्सयितव्य
भर्त्सयितव्यौ
भर्त्सयितव्याः
द्वितीया
भर्त्सयितव्यम्
भर्त्सयितव्यौ
भर्त्सयितव्यान्
तृतीया
भर्त्सयितव्येन
भर्त्सयितव्याभ्याम्
भर्त्सयितव्यैः
चतुर्थी
भर्त्सयितव्याय
भर्त्सयितव्याभ्याम्
भर्त्सयितव्येभ्यः
पञ्चमी
भर्त्सयितव्यात् / भर्त्सयितव्याद्
भर्त्सयितव्याभ्याम्
भर्त्सयितव्येभ्यः
षष्ठी
भर्त्सयितव्यस्य
भर्त्सयितव्ययोः
भर्त्सयितव्यानाम्
सप्तमी
भर्त्सयितव्ये
भर्त्सयितव्ययोः
भर्त्सयितव्येषु


अन्याः