भर्त्सनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्त्सनीयः
भर्त्सनीयौ
भर्त्सनीयाः
सम्बोधन
भर्त्सनीय
भर्त्सनीयौ
भर्त्सनीयाः
द्वितीया
भर्त्सनीयम्
भर्त्सनीयौ
भर्त्सनीयान्
तृतीया
भर्त्सनीयेन
भर्त्सनीयाभ्याम्
भर्त्सनीयैः
चतुर्थी
भर्त्सनीयाय
भर्त्सनीयाभ्याम्
भर्त्सनीयेभ्यः
पञ्चमी
भर्त्सनीयात् / भर्त्सनीयाद्
भर्त्सनीयाभ्याम्
भर्त्सनीयेभ्यः
षष्ठी
भर्त्सनीयस्य
भर्त्सनीययोः
भर्त्सनीयानाम्
सप्तमी
भर्त्सनीये
भर्त्सनीययोः
भर्त्सनीयेषु
 
एक
द्वि
बहु
प्रथमा
भर्त्सनीयः
भर्त्सनीयौ
भर्त्सनीयाः
सम्बोधन
भर्त्सनीय
भर्त्सनीयौ
भर्त्सनीयाः
द्वितीया
भर्त्सनीयम्
भर्त्सनीयौ
भर्त्सनीयान्
तृतीया
भर्त्सनीयेन
भर्त्सनीयाभ्याम्
भर्त्सनीयैः
चतुर्थी
भर्त्सनीयाय
भर्त्सनीयाभ्याम्
भर्त्सनीयेभ्यः
पञ्चमी
भर्त्सनीयात् / भर्त्सनीयाद्
भर्त्सनीयाभ्याम्
भर्त्सनीयेभ्यः
षष्ठी
भर्त्सनीयस्य
भर्त्सनीययोः
भर्त्सनीयानाम्
सप्तमी
भर्त्सनीये
भर्त्सनीययोः
भर्त्सनीयेषु


अन्याः