भर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्जितव्यः
भर्जितव्यौ
भर्जितव्याः
सम्बोधन
भर्जितव्य
भर्जितव्यौ
भर्जितव्याः
द्वितीया
भर्जितव्यम्
भर्जितव्यौ
भर्जितव्यान्
तृतीया
भर्जितव्येन
भर्जितव्याभ्याम्
भर्जितव्यैः
चतुर्थी
भर्जितव्याय
भर्जितव्याभ्याम्
भर्जितव्येभ्यः
पञ्चमी
भर्जितव्यात् / भर्जितव्याद्
भर्जितव्याभ्याम्
भर्जितव्येभ्यः
षष्ठी
भर्जितव्यस्य
भर्जितव्ययोः
भर्जितव्यानाम्
सप्तमी
भर्जितव्ये
भर्जितव्ययोः
भर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्जितव्यः
भर्जितव्यौ
भर्जितव्याः
सम्बोधन
भर्जितव्य
भर्जितव्यौ
भर्जितव्याः
द्वितीया
भर्जितव्यम्
भर्जितव्यौ
भर्जितव्यान्
तृतीया
भर्जितव्येन
भर्जितव्याभ्याम्
भर्जितव्यैः
चतुर्थी
भर्जितव्याय
भर्जितव्याभ्याम्
भर्जितव्येभ्यः
पञ्चमी
भर्जितव्यात् / भर्जितव्याद्
भर्जितव्याभ्याम्
भर्जितव्येभ्यः
षष्ठी
भर्जितव्यस्य
भर्जितव्ययोः
भर्जितव्यानाम्
सप्तमी
भर्जितव्ये
भर्जितव्ययोः
भर्जितव्येषु


अन्याः