भर्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्जमानः
भर्जमानौ
भर्जमानाः
सम्बोधन
भर्जमान
भर्जमानौ
भर्जमानाः
द्वितीया
भर्जमानम्
भर्जमानौ
भर्जमानान्
तृतीया
भर्जमानेन
भर्जमानाभ्याम्
भर्जमानैः
चतुर्थी
भर्जमानाय
भर्जमानाभ्याम्
भर्जमानेभ्यः
पञ्चमी
भर्जमानात् / भर्जमानाद्
भर्जमानाभ्याम्
भर्जमानेभ्यः
षष्ठी
भर्जमानस्य
भर्जमानयोः
भर्जमानानाम्
सप्तमी
भर्जमाने
भर्जमानयोः
भर्जमानेषु
 
एक
द्वि
बहु
प्रथमा
भर्जमानः
भर्जमानौ
भर्जमानाः
सम्बोधन
भर्जमान
भर्जमानौ
भर्जमानाः
द्वितीया
भर्जमानम्
भर्जमानौ
भर्जमानान्
तृतीया
भर्जमानेन
भर्जमानाभ्याम्
भर्जमानैः
चतुर्थी
भर्जमानाय
भर्जमानाभ्याम्
भर्जमानेभ्यः
पञ्चमी
भर्जमानात् / भर्जमानाद्
भर्जमानाभ्याम्
भर्जमानेभ्यः
षष्ठी
भर्जमानस्य
भर्जमानयोः
भर्जमानानाम्
सप्तमी
भर्जमाने
भर्जमानयोः
भर्जमानेषु


अन्याः