भर्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्गः
भर्गौ
भर्गाः
सम्बोधन
भर्ग
भर्गौ
भर्गाः
द्वितीया
भर्गम्
भर्गौ
भर्गान्
तृतीया
भर्गेण
भर्गाभ्याम्
भर्गैः
चतुर्थी
भर्गाय
भर्गाभ्याम्
भर्गेभ्यः
पञ्चमी
भर्गात् / भर्गाद्
भर्गाभ्याम्
भर्गेभ्यः
षष्ठी
भर्गस्य
भर्गयोः
भर्गाणाम्
सप्तमी
भर्गे
भर्गयोः
भर्गेषु
 
एक
द्वि
बहु
प्रथमा
भर्गः
भर्गौ
भर्गाः
सम्बोधन
भर्ग
भर्गौ
भर्गाः
द्वितीया
भर्गम्
भर्गौ
भर्गान्
तृतीया
भर्गेण
भर्गाभ्याम्
भर्गैः
चतुर्थी
भर्गाय
भर्गाभ्याम्
भर्गेभ्यः
पञ्चमी
भर्गात् / भर्गाद्
भर्गाभ्याम्
भर्गेभ्यः
षष्ठी
भर्गस्य
भर्गयोः
भर्गाणाम्
सप्तमी
भर्गे
भर्गयोः
भर्गेषु