भरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भरीतव्यः
भरीतव्यौ
भरीतव्याः
सम्बोधन
भरीतव्य
भरीतव्यौ
भरीतव्याः
द्वितीया
भरीतव्यम्
भरीतव्यौ
भरीतव्यान्
तृतीया
भरीतव्येन
भरीतव्याभ्याम्
भरीतव्यैः
चतुर्थी
भरीतव्याय
भरीतव्याभ्याम्
भरीतव्येभ्यः
पञ्चमी
भरीतव्यात् / भरीतव्याद्
भरीतव्याभ्याम्
भरीतव्येभ्यः
षष्ठी
भरीतव्यस्य
भरीतव्ययोः
भरीतव्यानाम्
सप्तमी
भरीतव्ये
भरीतव्ययोः
भरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
भरीतव्यः
भरीतव्यौ
भरीतव्याः
सम्बोधन
भरीतव्य
भरीतव्यौ
भरीतव्याः
द्वितीया
भरीतव्यम्
भरीतव्यौ
भरीतव्यान्
तृतीया
भरीतव्येन
भरीतव्याभ्याम्
भरीतव्यैः
चतुर्थी
भरीतव्याय
भरीतव्याभ्याम्
भरीतव्येभ्यः
पञ्चमी
भरीतव्यात् / भरीतव्याद्
भरीतव्याभ्याम्
भरीतव्येभ्यः
षष्ठी
भरीतव्यस्य
भरीतव्ययोः
भरीतव्यानाम्
सप्तमी
भरीतव्ये
भरीतव्ययोः
भरीतव्येषु


अन्याः