भरत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भरतः
भरतौ
भरताः
सम्बोधन
भरत
भरतौ
भरताः
द्वितीया
भरतम्
भरतौ
भरतान्
तृतीया
भरतेन
भरताभ्याम्
भरतैः
चतुर्थी
भरताय
भरताभ्याम्
भरतेभ्यः
पञ्चमी
भरतात् / भरताद्
भरताभ्याम्
भरतेभ्यः
षष्ठी
भरतस्य
भरतयोः
भरतानाम्
सप्तमी
भरते
भरतयोः
भरतेषु
 
एक
द्वि
बहु
प्रथमा
भरतः
भरतौ
भरताः
सम्बोधन
भरत
भरतौ
भरताः
द्वितीया
भरतम्
भरतौ
भरतान्
तृतीया
भरतेन
भरताभ्याम्
भरतैः
चतुर्थी
भरताय
भरताभ्याम्
भरतेभ्यः
पञ्चमी
भरतात् / भरताद्
भरताभ्याम्
भरतेभ्यः
षष्ठी
भरतस्य
भरतयोः
भरतानाम्
सप्तमी
भरते
भरतयोः
भरतेषु