भयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भयनीयः
भयनीयौ
भयनीयाः
सम्बोधन
भयनीय
भयनीयौ
भयनीयाः
द्वितीया
भयनीयम्
भयनीयौ
भयनीयान्
तृतीया
भयनीयेन
भयनीयाभ्याम्
भयनीयैः
चतुर्थी
भयनीयाय
भयनीयाभ्याम्
भयनीयेभ्यः
पञ्चमी
भयनीयात् / भयनीयाद्
भयनीयाभ्याम्
भयनीयेभ्यः
षष्ठी
भयनीयस्य
भयनीययोः
भयनीयानाम्
सप्तमी
भयनीये
भयनीययोः
भयनीयेषु
 
एक
द्वि
बहु
प्रथमा
भयनीयः
भयनीयौ
भयनीयाः
सम्बोधन
भयनीय
भयनीयौ
भयनीयाः
द्वितीया
भयनीयम्
भयनीयौ
भयनीयान्
तृतीया
भयनीयेन
भयनीयाभ्याम्
भयनीयैः
चतुर्थी
भयनीयाय
भयनीयाभ्याम्
भयनीयेभ्यः
पञ्चमी
भयनीयात् / भयनीयाद्
भयनीयाभ्याम्
भयनीयेभ्यः
षष्ठी
भयनीयस्य
भयनीययोः
भयनीयानाम्
सप्तमी
भयनीये
भयनीययोः
भयनीयेषु


अन्याः