भन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दित्री
भन्दित्र्यौ
भन्दित्र्यः
सम्बोधन
भन्दित्रि
भन्दित्र्यौ
भन्दित्र्यः
द्वितीया
भन्दित्रीम्
भन्दित्र्यौ
भन्दित्रीः
तृतीया
भन्दित्र्या
भन्दित्रीभ्याम्
भन्दित्रीभिः
चतुर्थी
भन्दित्र्यै
भन्दित्रीभ्याम्
भन्दित्रीभ्यः
पञ्चमी
भन्दित्र्याः
भन्दित्रीभ्याम्
भन्दित्रीभ्यः
षष्ठी
भन्दित्र्याः
भन्दित्र्योः
भन्दित्रीणाम्
सप्तमी
भन्दित्र्याम्
भन्दित्र्योः
भन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
भन्दित्री
भन्दित्र्यौ
भन्दित्र्यः
सम्बोधन
भन्दित्रि
भन्दित्र्यौ
भन्दित्र्यः
द्वितीया
भन्दित्रीम्
भन्दित्र्यौ
भन्दित्रीः
तृतीया
भन्दित्र्या
भन्दित्रीभ्याम्
भन्दित्रीभिः
चतुर्थी
भन्दित्र्यै
भन्दित्रीभ्याम्
भन्दित्रीभ्यः
पञ्चमी
भन्दित्र्याः
भन्दित्रीभ्याम्
भन्दित्रीभ्यः
षष्ठी
भन्दित्र्याः
भन्दित्र्योः
भन्दित्रीणाम्
सप्तमी
भन्दित्र्याम्
भन्दित्र्योः
भन्दित्रीषु


अन्याः