भन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दितृ
भन्दितृणी
भन्दितॄणि
सम्बोधन
भन्दितः / भन्दितृ
भन्दितृणी
भन्दितॄणि
द्वितीया
भन्दितृ
भन्दितृणी
भन्दितॄणि
तृतीया
भन्दित्रा / भन्दितृणा
भन्दितृभ्याम्
भन्दितृभिः
चतुर्थी
भन्दित्रे / भन्दितृणे
भन्दितृभ्याम्
भन्दितृभ्यः
पञ्चमी
भन्दितुः / भन्दितृणः
भन्दितृभ्याम्
भन्दितृभ्यः
षष्ठी
भन्दितुः / भन्दितृणः
भन्दित्रोः / भन्दितृणोः
भन्दितॄणाम्
सप्तमी
भन्दितरि / भन्दितृणि
भन्दित्रोः / भन्दितृणोः
भन्दितृषु
 
एक
द्वि
बहु
प्रथमा
भन्दितृ
भन्दितृणी
भन्दितॄणि
सम्बोधन
भन्दितः / भन्दितृ
भन्दितृणी
भन्दितॄणि
द्वितीया
भन्दितृ
भन्दितृणी
भन्दितॄणि
तृतीया
भन्दित्रा / भन्दितृणा
भन्दितृभ्याम्
भन्दितृभिः
चतुर्थी
भन्दित्रे / भन्दितृणे
भन्दितृभ्याम्
भन्दितृभ्यः
पञ्चमी
भन्दितुः / भन्दितृणः
भन्दितृभ्याम्
भन्दितृभ्यः
षष्ठी
भन्दितुः / भन्दितृणः
भन्दित्रोः / भन्दितृणोः
भन्दितॄणाम्
सप्तमी
भन्दितरि / भन्दितृणि
भन्दित्रोः / भन्दितृणोः
भन्दितृषु


अन्याः