भन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दिता
भन्दितारौ
भन्दितारः
सम्बोधन
भन्दितः
भन्दितारौ
भन्दितारः
द्वितीया
भन्दितारम्
भन्दितारौ
भन्दितॄन्
तृतीया
भन्दित्रा
भन्दितृभ्याम्
भन्दितृभिः
चतुर्थी
भन्दित्रे
भन्दितृभ्याम्
भन्दितृभ्यः
पञ्चमी
भन्दितुः
भन्दितृभ्याम्
भन्दितृभ्यः
षष्ठी
भन्दितुः
भन्दित्रोः
भन्दितॄणाम्
सप्तमी
भन्दितरि
भन्दित्रोः
भन्दितृषु
 
एक
द्वि
बहु
प्रथमा
भन्दिता
भन्दितारौ
भन्दितारः
सम्बोधन
भन्दितः
भन्दितारौ
भन्दितारः
द्वितीया
भन्दितारम्
भन्दितारौ
भन्दितॄन्
तृतीया
भन्दित्रा
भन्दितृभ्याम्
भन्दितृभिः
चतुर्थी
भन्दित्रे
भन्दितृभ्याम्
भन्दितृभ्यः
पञ्चमी
भन्दितुः
भन्दितृभ्याम्
भन्दितृभ्यः
षष्ठी
भन्दितुः
भन्दित्रोः
भन्दितॄणाम्
सप्तमी
भन्दितरि
भन्दित्रोः
भन्दितृषु


अन्याः