भन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दितव्यः
भन्दितव्यौ
भन्दितव्याः
सम्बोधन
भन्दितव्य
भन्दितव्यौ
भन्दितव्याः
द्वितीया
भन्दितव्यम्
भन्दितव्यौ
भन्दितव्यान्
तृतीया
भन्दितव्येन
भन्दितव्याभ्याम्
भन्दितव्यैः
चतुर्थी
भन्दितव्याय
भन्दितव्याभ्याम्
भन्दितव्येभ्यः
पञ्चमी
भन्दितव्यात् / भन्दितव्याद्
भन्दितव्याभ्याम्
भन्दितव्येभ्यः
षष्ठी
भन्दितव्यस्य
भन्दितव्ययोः
भन्दितव्यानाम्
सप्तमी
भन्दितव्ये
भन्दितव्ययोः
भन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
भन्दितव्यः
भन्दितव्यौ
भन्दितव्याः
सम्बोधन
भन्दितव्य
भन्दितव्यौ
भन्दितव्याः
द्वितीया
भन्दितव्यम्
भन्दितव्यौ
भन्दितव्यान्
तृतीया
भन्दितव्येन
भन्दितव्याभ्याम्
भन्दितव्यैः
चतुर्थी
भन्दितव्याय
भन्दितव्याभ्याम्
भन्दितव्येभ्यः
पञ्चमी
भन्दितव्यात् / भन्दितव्याद्
भन्दितव्याभ्याम्
भन्दितव्येभ्यः
षष्ठी
भन्दितव्यस्य
भन्दितव्ययोः
भन्दितव्यानाम्
सप्तमी
भन्दितव्ये
भन्दितव्ययोः
भन्दितव्येषु


अन्याः