भन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दनीया
भन्दनीये
भन्दनीयाः
सम्बोधन
भन्दनीये
भन्दनीये
भन्दनीयाः
द्वितीया
भन्दनीयाम्
भन्दनीये
भन्दनीयाः
तृतीया
भन्दनीयया
भन्दनीयाभ्याम्
भन्दनीयाभिः
चतुर्थी
भन्दनीयायै
भन्दनीयाभ्याम्
भन्दनीयाभ्यः
पञ्चमी
भन्दनीयायाः
भन्दनीयाभ्याम्
भन्दनीयाभ्यः
षष्ठी
भन्दनीयायाः
भन्दनीययोः
भन्दनीयानाम्
सप्तमी
भन्दनीयायाम्
भन्दनीययोः
भन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
भन्दनीया
भन्दनीये
भन्दनीयाः
सम्बोधन
भन्दनीये
भन्दनीये
भन्दनीयाः
द्वितीया
भन्दनीयाम्
भन्दनीये
भन्दनीयाः
तृतीया
भन्दनीयया
भन्दनीयाभ्याम्
भन्दनीयाभिः
चतुर्थी
भन्दनीयायै
भन्दनीयाभ्याम्
भन्दनीयाभ्यः
पञ्चमी
भन्दनीयायाः
भन्दनीयाभ्याम्
भन्दनीयाभ्यः
षष्ठी
भन्दनीयायाः
भन्दनीययोः
भन्दनीयानाम्
सप्तमी
भन्दनीयायाम्
भन्दनीययोः
भन्दनीयासु


अन्याः